Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Bay Sanskrit Meaning

अखातम्, उत्कटा, खातम्, तमालकः, तमालकम्, त्वक्पत्त्रः, पुटभेदः, वङ्कः, सैंहलम्

Definition

तत् स्थानं यत्र जलं सम्भृतं वर्तते

सागरस्य सः भागः यः तिसृभिः दिग्भिः भूम्या परिवेष्टितः।
वस्तुनः अङ्गानि येषां तद् वस्तु अङ्गि।
विहसन् कृतं निन्दनम्।
कस्य अपि वस्तुनः कस्मिन् अपि स्तरे बलाद् प्रवेशनात्मकः व्यापारः।
वृक्षविशेषः यः दीर्घः

Example

ह्रदे कमलानि विलसन्ति।
एषा नौका बङ्गाल नाम्नः अखातस्य मार्गेण गच्छति।
अस्य यन्त्रस्य सर्वे खण्डाः एकस्मिन् एव यन्त्रालये निर्मिताः।
स्वस्य चेष्टया सा उपहासस्य कारणम् अभवत्।
मोहनः बलाद् सोहनस्य उदरे छुरिकां सम्प्रावेशयत्।
अस्मिन् उद्याने नैके तमालाः सन्ति।
तेन तमालेन शत्रुः घा