Bay Laurel Sanskrit Meaning
उत्कटा, तमालकः, तमालकम्, त्वक्पत्त्रः, सैंहलम्
Definition
विहसन् कृतं निन्दनम्।
वृक्षविशेषः यः दीर्घः हरितः च अस्ति।
चोचवृक्षस्य सदृशः वृक्षः यस्य पत्राणि तमालपत्रम् इति नाम्ना ख्यातानि।
Example
स्वस्य चेष्टया सा उपहासस्य कारणम् अभवत्।
अस्मिन् उद्याने नैके तमालाः सन्ति।
तेन तमालेन शत्रुः घातितः।
तमालकस्य पत्राणि व्यञ्जकरूपेण उपयुज्यन्ते।
Abuse in SanskritHundred Thousand in SanskritLooking At in SanskritPrate in SanskritPrinter in SanskritPretence in SanskritRoad in SanskritCelebrity in SanskritUnnaturally in SanskritFlora in SanskritMensurate in SanskritHydrargyrum in SanskritTwitch in SanskritBuckler in SanskritIndisposed in SanskritDialogue in SanskritStop in SanskritStep-down in SanskritRainbow in SanskritSitar in Sanskrit