Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Bay Leaf Sanskrit Meaning

गन्धजातम्, गोपनम्, छदनम्, तमालकम्, तमालपत्त्रम्, तमालपत्रम्, तापसजम्, तेजःपत्त्रम्, तेजःपत्रम्, त्वक्पत्त्रम्, त्वक्पत्रम्, पत्त्रम्, पत्त्राख्यम्, पत्रम्, पत्राख्यम्, रामः, शिम्बपत्त्रम्, शिम्बपत्रम्

Definition

यस्मिन् पर्णानि सन्ति।
तेजोयुक्तम्।
बलेन सह।
कान्तेः शोभा।
विद्युत् तथा च अग्नेः उत्पन्ना शक्तिः यस्याः प्रभावात् कानिचन घनानि वस्तूनि अभिविलीयन्ते अथवा द्रवाः बाष्पीभवन्ति तथा च मानवादिपशवः दाहम् अनुभवन्ति।
इक्षुसदृशा वनस्पतिः यस्याः दण्डः लेखन्यादीनां निर्माणे उपयुज्यते।
यस्मिन्

Example

आम्रस्य पर्णिनीषु शाखासु पर्णानि लग्नानि।
अस्य कार्यार्थे तीक्ष्णा बुद्धिः अपेक्ष्यते।
तस्य आभा मुखोपरि दृश्यते।
उष्णतया हस्तम् अदहत्।
श्यामः इक्ष्वालिकस्य लेखन्या लिखति।
उत्साही व्यक्तिः किम्