Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Bay Tree Sanskrit Meaning

उत्कटा, तमालकः, तमालकम्, त्वक्पत्त्रः, सैंहलम्

Definition

विहसन् कृतं निन्दनम्।
वृक्षविशेषः यः दीर्घः हरितः च अस्ति।
चोचवृक्षस्य सदृशः वृक्षः यस्य पत्राणि तमालपत्रम् इति नाम्ना ख्यातानि।

Example

स्वस्य चेष्टया सा उपहासस्य कारणम् अभवत्।
अस्मिन् उद्याने नैके तमालाः सन्ति।
तेन तमालेन शत्रुः घातितः।
तमालकस्य पत्राणि व्यञ्जकरूपेण उपयुज्यन्ते।