Bay Tree Sanskrit Meaning
उत्कटा, तमालकः, तमालकम्, त्वक्पत्त्रः, सैंहलम्
Definition
विहसन् कृतं निन्दनम्।
वृक्षविशेषः यः दीर्घः हरितः च अस्ति।
चोचवृक्षस्य सदृशः वृक्षः यस्य पत्राणि तमालपत्रम् इति नाम्ना ख्यातानि।
Example
स्वस्य चेष्टया सा उपहासस्य कारणम् अभवत्।
अस्मिन् उद्याने नैके तमालाः सन्ति।
तेन तमालेन शत्रुः घातितः।
तमालकस्य पत्राणि व्यञ्जकरूपेण उपयुज्यन्ते।
Maternity in SanskritRailway Locomotive in SanskritInvective in SanskritTest in SanskritHauteur in SanskritEnding in SanskritWelcome in SanskritLight in SanskritEmblem in SanskritMaternity in SanskritLose in SanskritInnocence in SanskritMourning in SanskritCondensed Milk in SanskritJabber in SanskritDeodar in SanskritShadowiness in SanskritFog in SanskritCedrus Deodara in SanskritProgress in Sanskrit