Bayonet Sanskrit Meaning
कृपाणी, छुरीका
Definition
असिप्रकारः यः तीक्ष्णाग्रयुक्तः वर्तते।
या लोहगुल्लिकाप्रक्षेपणे अधुनातनयोद्धृभिः प्रयुज्यते नाडिः तदग्रे बद्धा कृपाणी।
यस्य परिणामः गम्भीरः अस्ति।
शिलया निर्मितः।
Example
चोरैः गृहस्वामी ईल्या हतः।
आरक्षकेण चौरः कृपाण्या आहतः।
हत्या इति एकः भीषणः अपराधः अस्ति।
संग्रहालये महात्मनः गान्धीमहोदयस्य बृहती शिलेया प्रतिमा आसीत्।
Configuration in SanskritMt Everest in SanskritBile in SanskritSubspecies in SanskritEvening in SanskritAt Present in SanskritWasting in SanskritAddable in SanskritVenerator in SanskritBow in SanskritRefund in SanskritEfflorescent in SanskritCoop in SanskritProgression in SanskritRow in SanskritExhalation in SanskritTininess in SanskritMaligner in SanskritPen in SanskritTerra Firma in Sanskrit