Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Bayonet Sanskrit Meaning

कृपाणी, छुरीका

Definition

असिप्रकारः यः तीक्ष्णाग्रयुक्तः वर्तते।
या लोहगुल्लिकाप्रक्षेपणे अधुनातनयोद्धृभिः प्रयुज्यते नाडिः तदग्रे बद्धा कृपाणी।
यस्य परिणामः गम्भीरः अस्ति।
शिलया निर्मितः।

Example

चोरैः गृहस्वामी ईल्या हतः।
आरक्षकेण चौरः कृपाण्या आहतः।
हत्या इति एकः भीषणः अपराधः अस्ति।
संग्रहालये महात्मनः गान्धीमहोदयस्य बृहती शिलेया प्रतिमा आसीत्।