Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Be Sanskrit Meaning

अनुष्ठा, कृ, जीव्, प्राण्, विद्, विधा, वृत्

Definition

प्रस्थाने गत्यवरोधात् स्थितिरूपो व्यापारः।
प्राणधारणव्यापारः।
भवनानुकूलव्यापारः।
जीवितस्य अवस्था भावः वा।
उपयोगादनन्तरं अवशिष्टानुकूलः व्यापारः।
पदार्थस्य स्वरूपेण अवस्थानानुकूलः व्यापारः।
अधिवसानुकूलव्यापारः।

अल्पकालं यावत् अन्यत्र निवसनानुकूलः व्यापारः।
कार्यस

Example

मार्गे व्यवायात् वयं तत्र एव बहुकालपर्यन्तम् अवसत्।
सः अतिकृच्छ्रायाम् अवस्थायां जीवति।
तद् मम समक्षम् एव अभवत्।
यावद् जीवनम् अस्ति तावद् आशा अपि अस्ति।
सर्वाणि आवश्यकानि वस्तूनि क्रीत्वा मत्समीपे त्रिशतानि रूप्यकाणि शिष्यन्ते।
रमा कोष्ठे अस्ति।
एते कर्मकराः अत्र ए