Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Beak Sanskrit Meaning

चञ्चुः, चञ्चुका, चञ्चूः, त्रोटिः

Definition

आ ओष्ठात् गलादिपर्यन्तम् शरीरावयवविशेषः येन प्राणिनः वदन्ति अदन्ति च।
पक्षिणाम् ओष्ठः।
विद्यालयस्य आचार्येषु प्रधानः आचार्यः।
प्रधानाचार्यस्य पदम्।
यः छात्रान् पाठयति।
अङ्गविशेषः, उदरस्थ आवर्तः।
किञ्चित् दीर्घं मुखम्।
लताविशेषात् प्राप्तं फलं यस्य आकारः बीजगर्भसदृशः।

दण्डाधिकारिणः मजिस्ट्रेट इत्यस्य वा पदम् ।

Example

अत्यधिकभयात् तस्य मुखात् ध्वनिरेव न निःसृतः।
सारसस्य चञ्चुः दीर्घा अस्ति।
अस्य विद्यालयस्य प्रधानाचार्यः पण्डित राम मनोहर महोदयः।
अध्यापकैः सह छात्राणां सम्बन्धः सम्यक् अपेक्षते।
विष्णोः नाभेः कमलं समुद्भवति।
वराहः तुण्डेन अवक्षयः अपस्क