Beam Of Light Sanskrit Meaning
अभीशुः, अभीषुः, अर्कत्विट्, अर्चिस्, अंशुः, उपधृतिः, उस्रः, करः, किरणः, गभस्तिः, घृणिः, त्विषिः, दीधितिः, धृष्णिः, पादः, पृश्निः, पृष्टिः, भानुः, मयूखः, मरीचिः, रश्मिः, रुचिः, विभा, वीचिः, शिपिः, स्यूमः, स्योनः
Definition
तत् स्थानं यत्र जलं सम्भृतं वर्तते
कार्पासादिभिः विनिर्मितं दीर्घं तथा च सूत्रं यत् प्रायः बन्धनार्थे उपयुज्यते।
केशानां समूहः।
अग्नेः ऊर्ध्वगामि अर्चिः।
यत्र सर्वे प्राणिनः वसन्ति।
लोकान्तरम्।
यः श्रुतिम्पन्नः।
मनुष्यैः इष्टिकादिभिः विनिर्मितं वासस्थानम्।
कस्य अपि सचेतनजीवस्
Example
ह्रदे कमलानि विलसन्ति।
ग्रामीणाः चोरं रज्ज्वा बध्नन्ति।
नापितस्य आपणके स्थाने स्थाने केशसमूहाः दृश्यन्ते।
अस्मिन् संसारे मृत्युः शाश्वतः।
अनिच्छया अपि परलोकस्य यात्रा करणीया एव।
तीव्रेण शब्देन तस्य एकाग्रता भग्ना।
शरीरप्रकृतेः सुचारुतया संञ्चलन