Bean Sanskrit Meaning
निष्पावः, शमि, शमी, शिमि, शिम्बः, शिम्बा, शिम्बिः, शिम्बिकः, शिम्बिका, सिम्बः, सिम्बा, सिम्बी
Definition
यस्य मात्रा अधिका नास्ति।
मिष्टमूलविशेषः-अस्य गुणाः मधुरत्व-किञ्मितिक्तत्व-शीतलादयः।
बीजगुप्तिप्रकारः यः शाकरुपेण खाद्यते।
अल्पः अंशः।
वृक्षविशेषः-सः वृक्षः यस्य पर्णानि दीर्घाणि तथा च फलं गुरुतरं मधुरं पुष्टम् अस्ति।
लताभेदः- सा लता यस्याः बीजगुप्तयः शाकरुपेण खाद्यन्ते।
लघुः क्षुपः यः भेषजरूपेण तथ
Example
च्यवनप्राशे यष्टिमधु उपयुज्यते।
तस्मै शिम्बिकायाः शाकं रोचते।
अस्य क्षेत्रस्य अल्पकः भागः आप्लवेन पीडितः।
तस्य प्राङ्गणे कदली अस्ति।
अस्मिन् क्षेत्रे कीटकैः शिम्बिकायाः पत्राणि कर्तितानि सन्ति।
तेन उद्याने शतपुष्पा उप्ता।
सालेयात् मद्यस्य उत्पादनं करोति।
मात्रा द्विजायाः
Mature in SanskritNearby in SanskritPeace Of Mind in SanskritAt Once in SanskritSubsequently in SanskritBlack in SanskritRemainder in SanskritPaintbrush in SanskritInterdict in SanskritSteadfast in SanskritOld Dominion in SanskritLeave in SanskritMistrustful in SanskritOther in SanskritRed Planet in SanskritRoute in SanskritUnrealizable in SanskritFaker in SanskritEmotional in SanskritPossibility in Sanskrit