Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Bean Plant Sanskrit Meaning

शमि, शमी, शिमि, शिम्बः, शिम्बा, शिम्बिः, शिम्बिकः, शिम्बिका, सिम्बः, सिम्बा, सिम्बी

Definition

मिष्टमूलविशेषः-अस्य गुणाः मधुरत्व-किञ्मितिक्तत्व-शीतलादयः।
बीजगुप्तिप्रकारः यः शाकरुपेण खाद्यते।
वृक्षविशेषः-सः वृक्षः यस्य पर्णानि दीर्घाणि तथा च फलं गुरुतरं मधुरं पुष्टम् अस्ति।
लताभेदः- सा लता यस्याः बीजगुप्तयः शाकरुपेण खाद्यन्ते।
लघुः क्षुपः यः भेषजरूपेण तथा च व्यञ्जनरूपेण अपि उपयुज्यते।
क्षुपविशेष

Example

च्यवनप्राशे यष्टिमधु उपयुज्यते।
तस्मै शिम्बिकायाः शाकं रोचते।
तस्य प्राङ्गणे कदली अस्ति।
अस्मिन् क्षेत्रे कीटकैः शिम्बिकायाः पत्राणि कर्तितानि सन्ति।
तेन उद्याने शतपुष्पा उप्ता।
सालेयात् मद्यस्य उत्पादनं करोति।
मात्रा द्विजायाः शाकं निर्मीयते।
शतावर्याः मूलं बीजं च औषधनिर्माणाय उपयुज्यते।