Bear Sanskrit Meaning
अपमानं सह्, अस्, जनय, वृत्
Definition
आकाशे दृश्यमनाः खगोलीय-पिण्डाः ये रात्रौ स्फुरन्ति, तथा च येषां शोभा न क्षरति।
अवाञ्छितस्य सहनानुकूलः व्यापारः।
अपमाननिगरणानुकूलः व्यापारः।
वस्त्रादीनां शरीरे कर्त्रभिप्रायः धारणानुकूलः व्यापारः।
गर्भात् बालकस्य जननानुकूलः व्यापारः।
कस्यापि वस्तुनः निर्माणानुकूलः व्यापारः।
वन्यपशुः सस्तनजातीयः चतुष्पादहिंस्रपशुः।
शिशोः गर्भात् उत्पन्नप
Example
रात्रौ तारायाः शोभा अवर्णनीया।
प्रातः एव सा प्रासूत।
नद्यां सेतुं विनिर्मीय विद्युत् उत्पाद्यते।
भल्लुकाय मधु रोचते।
सा सप्त पुत्रान् अजीजनत् परम् एकः अपि सुपुत्रः नास्ति।
इदानीं बालकाः
Contagious Disease in SanskritTraveler in SanskritPrecaution in SanskritTact in SanskritWell-favored in SanskritVerse in SanskritSmiling in SanskritSymbolist in SanskritFaineance in SanskritArouse in SanskritDemesne in SanskritDestroy in SanskritPorter in SanskritBeleaguer in SanskritWritten Symbol in SanskritEngaged in SanskritDriven Well in SanskritSesbania Grandiflora in SanskritSkeletal in SanskritToad Frog in Sanskrit