Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Beard Sanskrit Meaning

कूर्चकः, कोटः, घोटः, दाढिका, मुखरोमम्, श्मश्रुः

Definition

अवयवविशेषः- ओष्ठाद् अधः कपोल-द्वयात् परः मुखभागः।
पुंसः मुखे वर्धिताः लोमाः।
केनापि कर्मणा प्रतिस्पर्धिनं योद्धुं प्रेरणानुकूलः व्यापारः।

Example

तस्य हनौ व्रणम् अस्ति।
प्रायः महात्मनां बृहती श्मश्रुः वर्तते।
पाकिस्तानराष्ट्रं भारतं वारंवारम् आह्वयते।