Beard Sanskrit Meaning
कूर्चकः, कोटः, घोटः, दाढिका, मुखरोमम्, श्मश्रुः
Definition
अवयवविशेषः- ओष्ठाद् अधः कपोल-द्वयात् परः मुखभागः।
पुंसः मुखे वर्धिताः लोमाः।
केनापि कर्मणा प्रतिस्पर्धिनं योद्धुं प्रेरणानुकूलः व्यापारः।
Example
तस्य हनौ व्रणम् अस्ति।
प्रायः महात्मनां बृहती श्मश्रुः वर्तते।
पाकिस्तानराष्ट्रं भारतं वारंवारम् आह्वयते।
Quarrel in SanskritBedroom in SanskritSticker in SanskritHanuman in SanskritIntolerable in SanskritNonetheless in SanskritHopeful in SanskritBraid in SanskritProspicient in SanskritCheerfulness in SanskritBiscuit in SanskritAbhorrent in SanskritPassport in SanskritDomicile in SanskritMale Monarch in SanskritBare in SanskritFin in SanskritMisgovernment in SanskritQuite in SanskritCamphor in Sanskrit