Bearer Sanskrit Meaning
ग्राहकः, ग्राहिका, धारकः, धारयिता, धारयित्री, धारिका
Definition
सा चेतना यया सजीवाः जीवन्ति।
सा सत्ता या मनसः तथा च हृदयस्य व्यापारान् नियन्त्रयति।
देवताविशेषः यः सृष्टेः जनकः अस्ति।
यः वहति।
यः दधाति।
यस्मिन् किमपि वस्तु स्थापयित्वा अन्यत्र नीयते।
यस्य समीपे धनादेशः, स्वनाम्नः प्रतिज्ञापत्रं वर्तते ।
Example
यदा शरीरात् प्राणाः निर्गच्छन्ति तदा मृत्युः भवति।
आत्मा न विनश्यति।
नारदः ब्रह्मणः पुत्रः अस्ति।
दशरूप्यकाणां मुद्रापत्रेषु लिखितं यत् अहं धारकाय दशरूप्यकाणां दानाय वचनबद्धः इति।
ट्रैक्टरयानस्य वाहिकायां वस्तूनि स्थाप्यन्ते।
Pluviometer in SanskritPenis in SanskritYoung in SanskritWorld War in SanskritExcellency in SanskritSaw Wood in SanskritContinually in SanskritCaution in SanskritDwelling House in SanskritDeodar Cedar in SanskritDay in SanskritCathouse in SanskritSecond in SanskritGreat Millet in SanskritWordlessly in SanskritHyena in SanskritProfligate in SanskritEffective in SanskritGautama Siddhartha in SanskritUnite in Sanskrit