Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Bearer Sanskrit Meaning

ग्राहकः, ग्राहिका, धारकः, धारयिता, धारयित्री, धारिका

Definition

सा चेतना यया सजीवाः जीवन्ति।
सा सत्ता या मनसः तथा च हृदयस्य व्यापारान् नियन्त्रयति।
देवताविशेषः यः सृष्टेः जनकः अस्ति।
यः वहति।
यः दधाति।

यस्मिन् किमपि वस्तु स्थापयित्वा अन्यत्र नीयते।
यस्य समीपे धनादेशः, स्वनाम्नः प्रतिज्ञापत्रं वर्तते ।

Example

यदा शरीरात् प्राणाः निर्गच्छन्ति तदा मृत्युः भवति।
आत्मा न विनश्यति।
नारदः ब्रह्मणः पुत्रः अस्ति।
दशरूप्यकाणां मुद्रापत्रेषु लिखितं यत् अहं धारकाय दशरूप्यकाणां दानाय वचनबद्धः इति।

ट्रैक्टरयानस्य वाहिकायां वस्तूनि स्थाप्यन्ते।