Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Bearing Sanskrit Meaning

आचरणम्, रीतिः, वर्तनम्, वृत्तिः, स्थितिः

Definition

मनसा अनुमितिकरणम्।
अवयवविशेषः, ओष्ठौ च दन्तमूलानि दन्ता जिह्वा च तालु च गलो गलादि सकलम् सप्ताङ्गं मुखम् उच्यते।
वस्तुनः उपयोजनक्रिया।
समाजे अन्यैः सह कृतम् आचरणम्।
कस्यापि वस्तुनः यथावस्तु कृता प्रतिकृतिः।
पदशब्दवाक्यादिभ्यः प्राप्तः भावः।
मनोधर्मविशेषः।
यत्

Example

कदाचित् तर्कः अपि विपरीतः भवति।
यद् उपदिष्टं तस्य प्रयोगः करणीयः।
तस्य व्यवहारः सम्यक् नास्ति।
तेन स्वस्य प्रकोष्ठे महापुरुषाणां आलेखाः स्थापिताः।
सूरदासस्य पदस्य अर्थस्य प्राप्तिः अत