Beast Sanskrit Meaning
असभ्यजनः, क्रूराचारः, दुराचारः, दुर्वृत्तः, निर्दयः, निष्ठुरः, पुरुषपशुः
Definition
यस्मिन् प्राणाः सन्ति।
यस्य मनसि दया नास्ति।
दयाभावविहीनः।
सः प्राणी यः चतुर्भिः चरणैः चलति।
पशून् हत्वा मांसविक्रयजीवी।
उद्बन्धनदण्डस्य प्राप्तॄणाम् उद्बन्धं यः करोति सः।
Example
पृथिव्यां नैके प्राणिनः सन्ति। / कर्मात्मनाञ्च देवानां सः असृजत् प्राणिनां प्रभुः।साध्यानाञ्च गणं सूक्ष्मं यज्ञञ्चैव सनातनम्।
हिटलरः निर्दयः आसीत्।
कंसः क्रूरः आसीत्।
गौः ग्राम्यः पशुः अस्ति।
मांसिकेन तीक्ष्णेन शस्त्रेण मेषस्य ग्रीवा खण्डिता।
प्राप्तमृत्य
Rinse in SanskritPursue in SanskritCaring in SanskritPenis in SanskritBearer in SanskritEconomize in SanskritHumble in SanskritGambler in SanskritCrow in SanskritRuin in SanskritBird Of Minerva in SanskritSimpleness in SanskritChop Off in SanskritChait in SanskritPlacate in SanskritMirror Image in SanskritAuspicious in SanskritCarpentry in SanskritAssurance in SanskritSteady in Sanskrit