Beastly Sanskrit Meaning
अपौरुषेय, अमानवीय, अमानुष, अमानुषिक, पाशविक
Definition
यः बिभेति।
यः किमपि कार्यं न करोति।
यः उपयोगी नास्ति अथ वा यस्य उपयोगः नास्ति।
निर्गताः जनाः यस्मात्।
हिन्दुधर्मानुसारी यः सर्वभूतेभ्यः पूजनीयाः।
धर्मग्रन्थैः वर्णिताः ते जीवाः ये धर्मविरोधिनः कार्यान् अकरोत् तथा च देवानां ऋषीणां च शत्रवः आसन्।
यः साधुः नास्ति।
यस्य कोऽपि अर्थः नास्ति।
क्रूरः अ
Example
भीरुः म्रियते नैकवारं वीरः एकवारम्।
अकर्मण्यं व्यक्तिं सर्वे निन्दन्ति।
सन्ताः निर्जने स्थाने वसन्ति।
अस्मिन् देवालये नैकाः देवताः सन्ति।
पुराकाले असूराणां भयेन धर्मकार्ये काठीन्यम् अभवत्।
मम पार्श्वे अस्य निरर्थकस्य प्रश्नस्य समाधानं नास्ति।
राक्षसैः ग्रामवासिनः हताः।
आसुर्या कथया अहम् अतीव भी
Argufy in SanskritAtaraxis in SanskritFrightening in SanskritSchoolmistress in SanskritHoard in SanskritGas in SanskritChariot in SanskritCongruity in SanskritCatastrophe in SanskritGrowth in SanskritProsopopoeia in SanskritQuarrelsome in SanskritJoin in SanskritConsiderably in SanskritTelephone Set in SanskritUnbalanced in SanskritBosom in SanskritVegetable Hummingbird in SanskritBeam in SanskritClosefisted in Sanskrit