Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Beat Sanskrit Meaning

अभिनिहन्, अभिहन्, अभ्याहन्, अर्धमृत, आघातः, आतुद्, आहन्, उठ्, उत्क्षिप्, उदाहन्, चालय, तड्, तुड्, तुद्, मृद्, विधू, हृत्स्पन्दनम्, हृदयस्पन्दः

Definition

कांस्यतालसदृशं वाद्यम्।
कस्मिन् अपि केन अपि वस्तुना आहननपूर्वकः व्यापारः।
जलस्य आधारः।
वप्रोपरि अन्यत्र वा इष्टकादिरचितवेष्टनम्।
किमपि उद्दिश्य रक्षार्थे अटनस्य कार्यम्।
केषुचन स्थानादिषु परितः भ्रमणम्।
कस्यापि वस्तुनः सम्पत्तेः वा बलपूर्वकं स्वामित्वम्।
स्वामिनः अवस्था भावो

Example

कीर्तने बहूनि घनानि वाद्यन्ते।
वीराः ग्रामे रात्रिपरिक्रमणं कर्तुं गताः।
सैनिकैः दुर्गः स्वस्य अधिकारे कृतः।
पुरा भारते विदेशिनाम् आधिपत्यम् आसीत्।
सः करण्डात् पक्वानि आम्रफलानि चिनोति।
मन्दिरे तालं वादयति।
करतलेन मृदुङगादयः वाद्यन्ते।
महामार्गे ट्रकयानं तथा च बसयानं परस्परं समवधिष्टाम्।
बसयानस्य चालकेन यानं वृक