Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Beating Sanskrit Meaning

आघातः, आहननम्, ताडनम्, प्रहरणम्, प्रहारः, प्रहारकरणम्, विष्पन्दः

Definition

कस्मिन् अपि केन अपि वस्तुना आहननपूर्वकः व्यापारः।
कस्मिंश्चित् वस्तुनि अन्येन वस्तुना आहननम्।
सक्रोधं वचनम्।
प्रक्षालनस्य मूल्यम्।
कट्यां वलयीकृत्य बद्धा अधोवस्त्रस्य ग्रन्थिः।
प्रकर्षेण निन्दनस्य क्रिया भावो वा।
कस्यापि वस्तुनः क्षतेः हानेः वा पूरणम्।
पशूनां वधस्थलम्।
शारीरिकी अथवा मानसिकी पीडां जनन

Example

तेन दण्डेन आघातः कृतः।
पितुः वाक्ताडनात् रामः गृहम् त्यक्त्वा निर्गतः।
रजकः प्रक्षालनमूल्यं पञ्चाशतरूप्यकाणि कथयति।
सः कटिवस्त्रवलये धनं स्थापयति।
स्वजनैः कृतेन भर्त्सनेन खिन्नः मोहनः गृहं त्यक्त्वा निर्गतः।
तस्य गृहस्य क्षतिपूरणस्य कार्यं प्रचलति।
सूनायां जातस्य पशूहत्यायाः