Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Beautify Sanskrit Meaning

अतिभूष्, अभिभूष् मण्ड्, अलङ्कृ, अवतंस्, आतंस्, उपशुभ्, तंस्, भूष्, मङ्क्, रच्, रूष्, विभूष्, शुभ्, समलंकृ, संशुभ्, स्वन्

Definition

मण्डनात्मकः व्यापारः यस्मिन् किम् अपि अभिनवैः वस्तुभिः सुशुभ्यते।
वस्तूनां सक्रमं यथापद्धति वा रचनानुकूलः व्यापारः।
स्त्रीणाम् अलङ्कारवस्त्रादीभिः स्वस्य अलङ्करणम्।
वस्त्रधारणकेशरचनापूर्वकसज्जनानुकूलः व्यापारः।
अलङ्काररचनादिना सुशोभीकरणस्य क्रिया।

Example

समारोहे स्वर्णभूषणैः अलङ्कृता महिला सर्वेषां दृष्टिविषयः अभवत्।
नवोढा स्नुषा गृहम् अलङ्करोति स्म।
आपणिकः वस्तूनि सम्यक् रचयति।
सीता रूपसज्जा-कक्षे एकघण्टातः रूपसज्जां करोति।
राज्ञः मस्तके रत्नेन सुशोभितं