Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Beauty Sanskrit Meaning

अभिरामता, अभिरामा, कमनीयता, कान्ता, काम्यता, चारुता, चार्वी, पेशला, मञ्जुः, मञ्जुला, मनोज्ञा, मनोरमा, मनोहरता, मोहकता, रमणीयता, रुचिरा, रुच्या, रूपवती, रूपिणी, लालित्य, लावण्यवती, वामा, वृन्दारा, शोभना, श्रीयुक्ता, साध्वी, सुदृश्या, सुन्दरता, सुन्दरी, सुमुखी, सुरम्यता, सुरूपी, सुषमा, सौन्दर्य, सौम्या

Definition

कस्यापि विषये प्रसङ्गे वा स्थितिः।
रत्नस्य शोभा प्रकाशः च।
सौरमालायां सूर्यं परितः भ्रममाणः सूर्यात् तृतीयः मर्त्याद्यधिष्ठानभूतः ग्रहगोलः।
मनुष्यजातीयानां स्त्री-पुंरूपीययोः प्रभेदद्वययोः प्रथमा या प्रजननक्षमा अस्ति।
कस्यचित् वस्तुनः अवयवसंस्थानम्।
कान्तेः शोभा।
सा देवी यया नैके दैत्याः हताः तथ

Example

सः चौरः तस्य सुवर्णकारस्य आपणाद् प्राप्तानाम् रत्नानां द्युतिं दृष्ट्वा हर्षभरितः अभवत्।
चन्द्रः पृथ्वेः उपग्रहः अस्ति।
चन्द्रमाः पृथ्व्याः उपग्रहः अस्ति।
अधुना विविधेषु क्षेत्रेषु स्त्रीणाम् आधिपत्यम् वर्तते।
कस्य