Become Sanskrit Meaning
शुभ्
Definition
मण्डनानुकूलः व्यापारः।
शोभनानुकूलः व्यापारः।
भवनानुकूलव्यापारः।
परस्परसाहचर्येण व्यवहारानुकूलः व्यापारः।
कार्यविशेषस्य परिनिष्पत्त्यनुकूलः व्यापारः।
पदार्थस्य स्वरूपेण अवस्थानानुकूलः व्यापारः।
क्रयविक्रयविषयकव्यवहारस्य निर्णयनानुकूलः व्यापारः।
कस्मिश्चित्-स्थाने वस्तुनि वा स्थापनानुकूलव्यापारः।
कस्मिन् अपि स्थाने वर्तनानुकूलः व
Example
हिमालयः भारतदेशस्य मुकुट इव शोभते। /विद्या विनयेन शोभते।
एष वेशः बहु शोभते।
तद् मम समक्षम् एव अभवत्।
इदानीं तौ सम्यक् प्रवर्ततः।
देवालयनिर्माणम् असिध्यत्।
रमा कोष्ठे अस्ति।
नूतनस्य गृहस्य पणः सुष्ठु निश्चीयते।
अस्ति उत्तरस्यां दिशि हि
Quartz in SanskritMoonshine in SanskritHit in SanskritDear in SanskritCover in SanskritConnect in SanskritEndeavor in SanskritRelationship in SanskritColor-blind in SanskritForcibly in SanskritForerunner in SanskritEnemy in SanskritSoftness in SanskritCriticize in SanskritGad in SanskritSpoken Language in SanskritJenny Ass in SanskritMaster in SanskritDin in SanskritEvery Day in Sanskrit