Bed Sanskrit Meaning
आस्तरणम्, खट्वा, तल्पः, पर्य्यङ्कः, पल्यङ्कः, प्रस्तरः, मञ्चः, मञ्चकः, शयनम्, शयनीयम्, शय्या, संस्तरः, स्तरिमा
Definition
काष्ठादिरचितशय्याधारः।
तृणवस्त्रकर्पासादिभिः विनिर्मिताः उपस्तरणाः शयनार्थे आसनार्थे वा उपयुज्यन्ते।
वस्तुनः निम्नः अन्तः भागः।
मानवनिर्मितं तद् वस्तु यद् पाकाद्यर्थे तथा च अन्यवस्तूनां स्थापनार्थे उपयुज्यते।
सः वस्तु यस्योपरी अन्यद् वस्तु तिष्ठति।
मानवनिर्मितं तद्
Example
माता बालकं पर्यङ्के शाययति।
सा पर्यङ्के शय्यां प्रसारयति।
पात्रस्य तले रक्षा सञ्चिता।
सः श्वानाय मृत्तिकया विनिर्मिते पात्रे दुग्धं पाययति।
कस्यापि आधारः ध्रुवः आवश्यकः।
सः गृहात् बहिः मञ्चे अस्वपीत्।
दृढे आधारे एव दृढा अट्टालिका विनिर्मितुं शक्यते।
अध
One-fourth in SanskritDirection in SanskritUnprofitable in SanskritApe in SanskritUninfluenced in SanskritShred in SanskritChewing Out in SanskritPretense in SanskritHard Drink in SanskritOpprobrium in SanskritSwoop in SanskritPrognostication in SanskritBrainsick in SanskritKing in SanskritInvolve in SanskritBlotting Paper in SanskritIntegrity in SanskritWillingly in SanskritFrequency in SanskritPart Name in Sanskrit