Bed Bug Sanskrit Meaning
उद्दांशः, मञ्चकाश्रयः, मत्कुणः, रक्तपायी, रक्ताङ्गः
Definition
ओषधीविशेषः, यस्य सगन्धानि बीजानि भाजने तथा च भेषजे उपयुज्यन्ते अस्य गुणाः कटुत्वं तिक्तत्वं उष्णत्वं वात-अर्शः-श्लेष्म-शूल-अष्मान्-अकृमि-नाशित्वम् च।
पुष्पविशेषः।
रत्नविशेषः, माङ्गल्यार्थे परिधीयमाणः रक्तवर्णवर्तुलाकारघनगोलविशेषः
ओषधीबीजविशेषः यवान्यः सगन्धानि बीजानि ये भाजने तथा च भेषजे उपयुज्यन्ते अस्य गुणाः कटुत्वं तिक्तत्वं उष्णत्वं वात-अर्शः-श्लेष्म-शूल-अष्मान्-
Example
यवान्यः बीजानि पत्राणि च सुगन्धितानि सन्ति।
मह्यं काश्मीरजेन युक्ता कुल्फीप्रकारः रोचते।
गौरं रङ्गजलाक्रान्तं वक्रसुक्ष्मं सकोटरं रूक्षकृष्णं लघुश्वेतं प्रवालम् अशुभं त्यजेत्
यवानी पाचनी रुच्या तीक्ष्णोष्णा कटुका लघुः।
मत्कुणाविव पुरा परिप्लवौ सिन्धुन
Gibbosity in SanskritNeedle in SanskritGenus Datura in SanskritEndeavour in SanskritSoul in SanskritLignified in SanskritRoyal House in SanskritCome in SanskritKilling in SanskritCataclysm in SanskritReach in SanskritMechanics in SanskritMagh in SanskritTropic Of Cancer in SanskritWing in SanskritCornetist in SanskritNewspaper in SanskritUsing Up in SanskritGobble in SanskritGoo in Sanskrit