Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Bed Linen Sanskrit Meaning

शय्या

Definition

तृणवस्त्रकर्पासादिभिः विनिर्मिताः उपस्तरणाः शयनार्थे आसनार्थे वा उपयुज्यन्ते।
तद् वस्तु येन अन्यत् वस्तु आच्छाद्यते।
मानवनिर्मितं तद् वस्तु यस्योपरि जनाः स्वपन्ति।
स्त्रीभिः धार्यमाणं वस्त्रम्।

वस्त्रादीन् विस्तीर्य तेषाम् आच्छादनस्य क्रिया।
यज्ञवेदिकायाम् आस्तीर्यमाणं कुशस्य आसनम्।
उपवेष्टु

Example

सा पर्यङ्के शय्यां प्रसारयति।
छादनात् वस्तूनां रक्षणं भवति।
सः गृहात् बहिः मञ्चे अस्वपीत्।
तस्याः रक्तः पल्लवः वायुना विधुनोति।

माता आस्तरणे व्यस्ता अस्ति।
पण्डितः आस्तरणे काष्ठं स्थापयति।
प्रधानकक्षे वस्त्रकटम् आच्छादयतु ।