Before Sanskrit Meaning
अग्रतः, अग्रम्, पुरतः पुरः, पुरा, पूर्वम्
Definition
कस्यापि पुरतः।
कस्यापि घटनायाः क्रियायाः वा आदिमः भागः।
यः गते काले पदम् अधिकृतवान्।
यत् अग्रिमे/ प्रथमे स्थाने वर्तते।
अग्रे गच्छति।
अग्रे सरति।
आगामिनि काले।
पूर्वस्मिन् काले।
आरम्भे अथवा मूले।
पुरातनसमये।
सा दिक् यस्यां
Example
अद्य सभायां नैके भूतपूर्वाः मन्त्रिणः सन्ति।
सूचेः अग्रं तीक्ष्णम् अस्ति
सः सावकाशम् अग्रे गच्छति।
मार्गदर्शकः अग्रे गच्छति।
भविष्यत्काले किं भविष्यति इति कः अपि न जानाति।
प्राक् घटितानां स्मरणेन सः रोदितुं
Inspect in SanskritIndian Corn in SanskritRevenue in SanskritDetached in SanskritFancy Woman in SanskritEye in SanskritContemporary in SanskritBabe in SanskritImperceptible in SanskritCimex Lectularius in SanskritTicker in SanskritStark in SanskritLulu in SanskritTransformation in SanskritDisposition in SanskritFishworm in SanskritBazaar in SanskritPersistency in SanskritWriting Implement in Sanskrit19 in Sanskrit