Begetter Sanskrit Meaning
गुरु, जनकः, जनयिता, जनिता, जन्मदः, जन्यः, तातः, पिता, बीजी, वप्ता, वप्रः
Definition
पाति रक्षति अपत्यम् यः।
इस्लामधर्मीयाणां तीर्थस्थानम्।
सः व्यक्तिः येन कापि नूतना विचारधारा प्रतिपादिता अथवा कस्यापि संस्थादीनां स्थापना कृता।
मिथिलायाः राजा तथा च सीतायाः पिता।
सा प्राच्याः सम्मुखा दिक्।
पित्रर्थे सम्बोधनम्।
यः कलासु गुणेषु वा केनापि वरतरः अस्ति।
यः पूजनीयः ।
Example
मम पिता अध्यापकः अस्ति। / जनको जन्मदाता च रक्षणाच्च पिता नृणाम्।
इस्लामधर्मीयः हज इति यात्रार्थे मक्का इति नगरे गच्छति।
जनकः ज्ञानी राजा आसीत्।
मम गृहं अस्य स्थानस्य प्रतीच्यां दिशि अस्ति।
वयम् पितुः तात इति समाह्वयामः।
सङ्गणकस्य प्रख्यापने
Reptile in SanskritOriginate in SanskritMercury in SanskritTeak in SanskritImbecilic in SanskritCoriander Plant in SanskritSolanum Melongena in SanskritHut in SanskritPepper in SanskritWaist in SanskritTrail in SanskritMusculus in SanskritForthcoming in SanskritMysore in SanskritGautama Buddha in SanskritCautious in SanskritColorful in SanskritFatigue in SanskritAcquire in SanskritWasting in Sanskrit