Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Begetter Sanskrit Meaning

गुरु, जनकः, जनयिता, जनिता, जन्मदः, जन्यः, तातः, पिता, बीजी, वप्ता, वप्रः

Definition

पाति रक्षति अपत्यम् यः।
इस्लामधर्मीयाणां तीर्थस्थानम्।
सः व्यक्तिः येन कापि नूतना विचारधारा प्रतिपादिता अथवा कस्यापि संस्थादीनां स्थापना कृता।
मिथिलायाः राजा तथा च सीतायाः पिता।
सा प्राच्याः सम्मुखा दिक्।
पित्रर्थे सम्बोधनम्।
यः कलासु गुणेषु वा केनापि वरतरः अस्ति।
यः पूजनीयः ।

Example

मम पिता अध्यापकः अस्ति। / जनको जन्मदाता च रक्षणाच्च पिता नृणाम्।
इस्लामधर्मीयः हज इति यात्रार्थे मक्का इति नगरे गच्छति।
जनकः ज्ञानी राजा आसीत्।
मम गृहं अस्य स्थानस्य प्रतीच्यां दिशि अस्ति।
वयम् पितुः तात इति समाह्वयामः।
सङ्गणकस्य प्रख्यापने