Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Beggar Sanskrit Meaning

भिक्षुः, भिक्षुकः, भिक्षोपजीवी

Definition

सः साधुः यः बौद्धधर्मस्य उपासकः।
कस्यापि कार्ये अभ्यासे वा निःशेषेण निमज्जति।
यः याच्ञां करोति।
यः भिक्षां याचते।
मुस्लीमधर्मीयेषु मुनिसदृशव्यक्तेः कृते उपयुज्यमाना उपाधिः।
यः परीक्ष्यते।

Example

कुशीनगरे नैके बौद्धभिक्षवः दृश्यन्ते।
ईश्वरचिन्तने मग्नः अस्ति सः।
याचकः रिक्तहस्तेन प्रत्यागतः।
भिक्षुः गानं गायित्वा भिक्षां याचते।
एतत् महतः फकीरस्य यवनचैत्यम् वर्तते।
भिक्षुक-उपनिषद् यजुर्वेदेन सम्वन्धिता।
परीक्षकः उत्तरपत्रिकां परीक्ष्यते।