Beggar Sanskrit Meaning
भिक्षुः, भिक्षुकः, भिक्षोपजीवी
Definition
सः साधुः यः बौद्धधर्मस्य उपासकः।
कस्यापि कार्ये अभ्यासे वा निःशेषेण निमज्जति।
यः याच्ञां करोति।
यः भिक्षां याचते।
मुस्लीमधर्मीयेषु मुनिसदृशव्यक्तेः कृते उपयुज्यमाना उपाधिः।
यः परीक्ष्यते।
Example
कुशीनगरे नैके बौद्धभिक्षवः दृश्यन्ते।
ईश्वरचिन्तने मग्नः अस्ति सः।
याचकः रिक्तहस्तेन प्रत्यागतः।
भिक्षुः गानं गायित्वा भिक्षां याचते।
एतत् महतः फकीरस्य यवनचैत्यम् वर्तते।
भिक्षुक-उपनिषद् यजुर्वेदेन सम्वन्धिता।
परीक्षकः उत्तरपत्रिकां परीक्ष्यते।
Distance in SanskritPrayer in SanskritDire in SanskritSpeak in SanskritIncrease in SanskritHomogeneity in SanskritSteel in SanskritCurcuma Domestica in SanskritBlack Pepper in SanskritRebirth in SanskritUpstart in SanskritGoodness in SanskritFicus Sycomorus in SanskritFirm in SanskritPorter in SanskritAssess in SanskritObservance in SanskritAhead in SanskritInterdict in SanskritRoute in Sanskrit