Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Begin Sanskrit Meaning

आरभ्, प्रारभ्

Definition

कार्यादिषु प्रथमकृतिः।
कृतवेतनत्वेन अथवा परिश्रम-मूल्यत्वेन धनप्रदानानुकूलः कार्यपूर्तिहेतुकः व्यापारः।
आसनस्थितिं त्यक्त्वा शरीरस्य पादाधारेण उन्नयनात्मकः व्यापारः।
स्वस्थानात् उच्चशः गमनानुकूलः व्यापारः।
कार्यस्य अभ्यादानानुकूलः व्यापारः।
भवनानुकूलव्यापारः।
जलाशयानां जलस्तरवर्धनानुकूलः व्यापारः।
कार्यारम्भानुकूलव्यापारः।
निद्राक्षयानुकूलव्यापार

Example

आगच्छ अस्य कार्यस्य आरम्भं करवाम।
अद्य वाहनमूल्यत्वेन एव शतरूप्यकाणि अव्यययम् अहम्।
नेता अभिभाषणार्थे स्वस्थानं त्यक्त्वा उत्तिष्ठति।
समुदेति सूर्यः प्राच्याम्।
तद् मम समक्षम् एव अभवत्।
वर्षाकाले नदीनां जलाशयानां च जलं रोहति।
सः दिनस्य प्रथमे प्रहरे जागर्ति।
अद्य तस्य वस्तूनि सायं