Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Beginner Sanskrit Meaning

जनकः

Definition

प्रथमम् एव कार्ये प्रवृत्तः।
यः प्रकर्षेण कार्यक्षमः अस्ति।
कार्यादिषु प्रथमकृतिः।
यः विषये प्रविष्टः किन्तु पारं न गतः।
पाति रक्षति अपत्यम् यः।
सः व्यक्तिः येन कापि नूतना विचारधारा प्रतिपादिता अथवा कस्यापि संस्थादीनां स्थापना कृता।
मिथिलायाः राजा

Example

एतत् कार्यं कोऽपि नवकः अपि कर्तुं शक्नोति।
अर्जुनः धनुर्विद्यायां निपुणः आसीत्।
आगच्छ अस्य कार्यस्य आरम्भं करवाम।
यस्य आरम्भः समीचीनं जातं तस्य अन्तमपि समीचीनं भवति।
नवप्रशिक्षितः यानं मन्दं चालयति।
मम पिता अध्यापकः अस्ति। / जनको जन