Beginning Sanskrit Meaning
उद्भवः, कार्यारम्भः, प्रभवः
Definition
कार्यादिषु प्रथमकृतिः।
कस्यापि कार्यस्य आरम्भः।
रणे वादे तथा च स्पर्धायाम् वा भङ्गः।
ग्रन्थारम्भे वर्तमानः सः भागः यस्मिन् ग्रन्थस्य विषयादि विज्ञाप्यते।
स्त्रियः अवयवविशेषः।
कस्यापि घटनायाः क्रियायाः वा आदिमः भागः।
वृक्षविशेषः, मादकद्रव्ययुक्तः वृक्षः आयुर्वेदे अस्य वातकफापहत्वम् आदि गुणाः प्रोक्ताः।
भञ्जनस्य क्रिया
Example
आगच्छ अस्य कार्यस्य आरम्भं करवाम।
मम पितामहः कार्यारम्भं कृत्वा पूर्णतां नयति।
यस्य आरम्भः समीचीनं जातं तस्य अन्तमपि समीचीनं भवति।
अस्य ग्रन्थस्य आमुखं सविमर्शं लिखितम्।
त्रैलोक्ये विजयप्रदेति विजया श्रीदेवराजप्रिया।
क्रीडानकस्य भङ्गेन बालकः रोदीति।
अस्य यन्त्रस्य सर्वे खण्डाः एकस्मिन् एव यन्त्र
Opposition in SanskritForty-fifth in SanskritWithal in SanskritSprinkle in SanskritUnshakable in SanskritBetter in SanskritVariola in SanskritFeverishness in SanskritInspirational in SanskritBungalow in SanskritCooked in SanskritJustness in SanskritForty Winks in SanskritGoldmine in SanskritDefeated in SanskritField in SanskritEcho in SanskritWriting in SanskritBenevolent in SanskritDissipated in Sanskrit