Beguiler Sanskrit Meaning
कार्पटिकः, कार्पटिका, धूर्तः, धूर्ता, वञ्चकः, वञ्चकी, वञ्चथः, वञ्चथा
Definition
यः अन्यान् शठयति।
क्षुपविशेषः तत् क्षुपं यस्य बीजानि विषयुक्तानि सन्ति।
यः छलेन अन्यस्य वस्तूनि गृह्णाति।
यस्य बुद्धौ कोऽपि विकारः अस्ति।
यः अक्षैः अक्षान् वा दीव्यति।
यः वञ्चयति।
यः मायया क्रीडां करोति।
यः अक्षान् दीव्यति
यः कपटं करोति।
Example
खलाः अन्यस्य अहितार्थे एव चिन्तयन्ति।
शिवाय कितवः रोचते।
मोहनः वञ्चकः अस्ति।
द्यूतकरः द्यूते विगतविभवः जातः।
शठं पुरुषं प्रति सावधानं भवितव्यम्।
मायाकारेण वस्त्रात् पुष्पस्य निर्माणं कृतम्।
तेन आक्षिकः पुत्रः गृहात् निष्कासितः।
अधुना नैके वञ्चकाः
Mandatory in SanskritGirlfriend in SanskritSaffron in SanskritBlend in SanskritClock in SanskritDevilry in SanskritInhalation in SanskritWidow Woman in SanskritRising in SanskritDubiousness in SanskritSteel in SanskritEarth in SanskritBlaze in SanskritUncounted in SanskritFluidity in SanskritUnjustness in SanskritCongratulations in SanskritArgufy in SanskritNeed in SanskritGinger in Sanskrit