Behave Sanskrit Meaning
आचर्, वृत्, व्यवहृ
Definition
पूर्वस्थानत्यागपूर्वकपरस्थानप्रापणार्थकम् आरम्भानुकूलव्यापारः ।
पद्भ्याम् एकस्थानात् अन्यस्थानं प्रति गमनानुकूलव्यापारः।
शरीरक्षयजन्यः प्राणानां वियोगानुकूलः व्यापारः।
वायोः संयोगानुकूलः व्यापारः।
एकस्थानवियोगपूर्वकः अन्यस्थानसंयोगानुकूलव्यापारारम्भः।
सम्बन्धव्यवहारादीनां सम्यक् प्रवर्तनानुकूलः व्यापारः।
क्रियाव्यापारस्य अख
Example
एतद् रेलयानं दशवादने वाराणसीं प्रति प्रस्थानं करिष्यति ।
बालकः कुटिलं चलति।
आपद्ग्रस्तः प्रातः एव अम्रियत।
वायुः मन्दं मन्दं वाति।
अधुना मन्त्रीमहोदयः प्रतिष्ठते।
पश्यामि, असत्यम् आश्रित्य वर्धमानः अयं सम्बन्धः कथं स्थास्यति।
ग्रामे अधुना रामायणस्य
Dip in SanskritPooh-pooh in SanskritFalls in SanskritDrought in SanskritMute in SanskritCrow in SanskritPlease in SanskritTrainee in SanskritGo in SanskritGestation in SanskritDeliquium in SanskritFlesh in SanskritVigil in SanskritCachexy in SanskritCome Out in SanskritPlaintiff in SanskritLength in SanskritSaloon in SanskritTears in SanskritPatent in Sanskrit