Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Behave Sanskrit Meaning

आचर्, वृत्, व्यवहृ

Definition

पूर्वस्थानत्यागपूर्वकपरस्थानप्रापणार्थकम् आरम्भानुकूलव्यापारः ।
पद्भ्याम् एकस्थानात् अन्यस्थानं प्रति गमनानुकूलव्यापारः।
शरीरक्षयजन्यः प्राणानां वियोगानुकूलः व्यापारः।

वायोः संयोगानुकूलः व्यापारः।
एकस्थानवियोगपूर्वकः अन्यस्थानसंयोगानुकूलव्यापारारम्भः।
सम्बन्धव्यवहारादीनां सम्यक् प्रवर्तनानुकूलः व्यापारः।
क्रियाव्यापारस्य अख

Example

एतद् रेलयानं दशवादने वाराणसीं प्रति प्रस्थानं करिष्यति ।
बालकः कुटिलं चलति।
आपद्ग्रस्तः प्रातः एव अम्रियत।

वायुः मन्दं मन्दं वाति।
अधुना मन्त्रीमहोदयः प्रतिष्ठते।
पश्यामि, असत्यम् आश्रित्य वर्धमानः अयं सम्बन्धः कथं स्थास्यति।
ग्रामे अधुना रामायणस्य