Behavior Sanskrit Meaning
आचरणम्, आचारः, गतिः, चरितम्, चरित्रम्, चेष्टितम्, रीतिः, वृत्तम्, वृत्तिः, व्यवहारः, स्थितिः
Definition
वस्तुनः उपयोजनक्रिया।
समाजे अन्यैः सह कृतम् आचरणम्।
संतताभ्यासाद् जनितम् आचरणम्।
जीवने वर्तनस्य रीतिः।
मनुष्यस्य जीवने तेन क्रियमाणानां कार्याणां तस्य आचरणस्य वा तद् स्वरूपं यद् तस्य योग्यतायाः सूचकं भवति।
Example
यद् उपदिष्टं तस्य प्रयोगः करणीयः।
तस्य व्यवहारः सम्यक् नास्ति।
प्रातरुत्थानं तस्य प्रवृत्तिः।
साधोः आचारात् सः समाजे प्रतिष्ठाम् अलभत।
मनुष्यस्य चरित्रं तस्य योग्यतां दर्शयति।
Advice in SanskritDining-room in SanskritRest in SanskritXcviii in SanskritPoison Ivy in SanskritUncontrollable in SanskritAssess in SanskritKind-hearted in SanskritHydrargyrum in SanskritFight in SanskritSlight in SanskritPepper in SanskritSplit in SanskritPoke Fun in SanskritWasting in Sanskrit25th in SanskritRun-in in SanskritSurya in SanskritRejoice in SanskritConcentration in Sanskrit