Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Behind Sanskrit Meaning

अनुपदम्

Definition

कटेः अधोभागः यः जङ्घयोः उपरि वर्तते।
प्रयोजनेन वा उद्देश्येन सह।
पार्श्वे पृष्ठं प्रति वा।
अनुकरणम् कुर्वन्।
अधो दिशायाम्।
भूमेः अत्युन्नतभागः ।
निर्धारित-समयोपरान्तम्।
यस्य मात्रा अधिका नास्ति।
नद्यादीनां जलाशयानां तटे अश्मादिभिः घट्टितः सोपानमार्गः यः कलशादिषु जलभर

Example

दुर्घटनायां तस्य वस्तिः क्षतिग्रस्ता जाता।
सः मम अनुपदम् आगच्छति।
अधो निर्दिष्टानां प्रश्नानाम् उत्तराणि ददतु।
कृष्णा हिमालयनाम्नः पर्वतस्य शिखरे गता ।
अस्य कार्यस्य सिद्धेः पश्चात् अहं गृहं गच्छामि।
सः घट्टे उपविश्य नौकार्थे प्रत्युपातिष्ठत।
अनुपदं सः स्वस्य लक्ष्यम