Behind Sanskrit Meaning
अनुपदम्
Definition
कटेः अधोभागः यः जङ्घयोः उपरि वर्तते।
प्रयोजनेन वा उद्देश्येन सह।
पार्श्वे पृष्ठं प्रति वा।
अनुकरणम् कुर्वन्।
अधो दिशायाम्।
भूमेः अत्युन्नतभागः ।
निर्धारित-समयोपरान्तम्।
यस्य मात्रा अधिका नास्ति।
नद्यादीनां जलाशयानां तटे अश्मादिभिः घट्टितः सोपानमार्गः यः कलशादिषु जलभर
Example
दुर्घटनायां तस्य वस्तिः क्षतिग्रस्ता जाता।
सः मम अनुपदम् आगच्छति।
अधो निर्दिष्टानां प्रश्नानाम् उत्तराणि ददतु।
कृष्णा हिमालयनाम्नः पर्वतस्य शिखरे गता ।
अस्य कार्यस्य सिद्धेः पश्चात् अहं गृहं गच्छामि।
सः घट्टे उपविश्य नौकार्थे प्रत्युपातिष्ठत।
अनुपदं सः स्वस्य लक्ष्यम
Radiation Therapy in SanskritArrest in SanskritPiles in SanskritQuality in SanskritTympani in SanskritSesbania Grandiflora in SanskritVerruca in SanskritHandwork in SanskritResonant in SanskritAppeal in SanskritSobriety in SanskritEbon in SanskritPinched in SanskritSputum in SanskritNim Tree in SanskritBanquet in SanskritUnintelligent in SanskritNationalist in SanskritVoiced in SanskritLounge Chair in Sanskrit