Being Sanskrit Meaning
अस्तित्वम्, चेतनः, जन्तुः, जन्मी, जन्युः, जीवः, प्राणी, भवः, भूतिः, विद्यमानता, शरीरी, सत्ता
Definition
सा चेतना यया सजीवाः जीवन्ति।
कस्यापि विषये प्रसङ्गे वा स्थितिः।
यस्मिन् प्राणाः सन्ति।
यस्मिन् जीवः अस्ति।
ओषधीविशेषः, यस्य सगन्धानि बीजानि भाजने तथा च भेषजे उपयुज्यन्ते अस्य गुणाः कटुत्वं तिक्तत्वं उष्णत्वं वात-अर्शः-श्लेष्म-शूल-अष्मान्-अकृमि-नाशित्वम् च।
यत्र सर्वे प्राणिनः वसन्ति।
जैनसाधुः यः दिगेव
Example
यदा शरीरात् प्राणाः निर्गच्छन्ति तदा मृत्युः भवति।
पृथिव्यां नैके प्राणिनः सन्ति। / कर्मात्मनाञ्च देवानां सः असृजत् प्राणिनां प्रभुः।साध्यानाञ्च गणं सूक्ष्मं यज्ञञ्चैव सनातनम्।
जीवितानां प्राणिनाम् आन्तरिकवृद्धिः भवति।
यवान्यः बीजानि पत्राणि च सुगन्धितानि सन्ति।
अस्मिन् संसारे
Approaching in SanskritAttractive in SanskritClown in SanskritSecure in SanskritPloughshare in SanskritHappy in SanskritRapidly in SanskritGreat Grandfather in SanskritLine Of Work in SanskritMidmost in SanskritBreak in SanskritShivaism in SanskritRushing in SanskritPeacefulness in SanskritHeat in SanskritObstinacy in SanskritFirm in SanskritScare in SanskritArticulatio Genus in SanskritJenny in Sanskrit