Beingness Sanskrit Meaning
अस्तित्वम्, भवः, भूतिः, विद्यमानता, सत्ता
Definition
ओषधीविशेषः, यस्य सगन्धानि बीजानि भाजने तथा च भेषजे उपयुज्यन्ते अस्य गुणाः कटुत्वं तिक्तत्वं उष्णत्वं वात-अर्शः-श्लेष्म-शूल-अष्मान्-अकृमि-नाशित्वम् च।
यत्र सर्वे प्राणिनः वसन्ति।
प्राप्तस्य भावः।
कामस्य देवता।
देवताविशेषः- हिन्दूधर्मानुसारं सृष्टेः विनाशिका देवता।
पृथ्वीस्थ-जलम् यद् सूर्यस्य आतपेन बाष्परुपं भूत्वा आकाशे तिष्ठति जलं सिञ्चति च।
ओषधीबीजविशेषः यवान्यः स
Example
यवान्यः बीजानि पत्राणि च सुगन्धितानि सन्ति।
अस्मिन् संसारे मृत्युः शाश्वतः।
तस्य पुत्ररत्नस्य प्राप्तिः अभवत्।
कामदेवेन शिवस्य क्रोधाग्निः दृष्टः।
शिवस्य अर्चना लिङ्गरूपेण प्रचलिता अस्ति।
कालिदासेन मेघः दूतः अस्ति इति कल्पना कृता
Share in SanskritShi'ite in SanskritMantrap in SanskritGive The Axe in SanskritSplosh in SanskritStop in SanskritSmartly in Sanskrit16 in SanskritPrecept in SanskritComplaisant in SanskritShape Up in SanskritShapeless in SanskritSituate in SanskritPicnic in SanskritHonestness in SanskritDie Out in SanskritAuthorized in SanskritFreeze in SanskritNow in SanskritDisdain in Sanskrit