Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Beingness Sanskrit Meaning

अस्तित्वम्, भवः, भूतिः, विद्यमानता, सत्ता

Definition

ओषधीविशेषः, यस्य सगन्धानि बीजानि भाजने तथा च भेषजे उपयुज्यन्ते अस्य गुणाः कटुत्वं तिक्तत्वं उष्णत्वं वात-अर्शः-श्लेष्म-शूल-अष्मान्-अकृमि-नाशित्वम् च।
यत्र सर्वे प्राणिनः वसन्ति।
प्राप्तस्य भावः।
कामस्य देवता।
देवताविशेषः- हिन्दूधर्मानुसारं सृष्टेः विनाशिका देवता।
पृथ्वीस्थ-जलम् यद् सूर्यस्य आतपेन बाष्परुपं भूत्वा आकाशे तिष्ठति जलं सिञ्चति च।
ओषधीबीजविशेषः यवान्यः स

Example

यवान्यः बीजानि पत्राणि च सुगन्धितानि सन्ति।
अस्मिन् संसारे मृत्युः शाश्वतः।
तस्य पुत्ररत्नस्य प्राप्तिः अभवत्।
कामदेवेन शिवस्य क्रोधाग्निः दृष्टः।
शिवस्य अर्चना लिङ्गरूपेण प्रचलिता अस्ति।
कालिदासेन मेघः दूतः अस्ति इति कल्पना कृता