Belief Sanskrit Meaning
अवधारणा, धारणा, संकल्पना
Definition
मनसा वस्त्वादीनां प्रतीतिः।
धर्मसम्बन्धीकार्यम्।
सङ्कल्पस्य क्रिया भावो वा।
यः सर्वदा सहायकः तथा च शुभचिन्तकः।
क्षुपविशेषः सः क्षुपः यस्मात् तैलं प्राप्यते।
दानादि-सद्गुण-प्रभवाद् विद्या-कलादिषु प्रावीण्याद् वा आदरस्य भावनया सहिता जनेषु श्रुतिः।
प्राप्तुमिष्टम्।
वस्तूनाम् अन्तःकरणे भासः।
यः
Example
तस्मै संस्कृतस्य सम्यक् ज्ञानम् अस्ति।
महात्मानः धर्मकर्मणि व्यग्राः।
सङ्कल्पनाद् अनन्तरं सः अधिकेन उत्साहेन स्वस्य कार्यं करोति।
मित्रस्य परीक्षा आपत्तिकाले भवति।
एरण्डस्य फलं कण्टकयुक्तम् अस्ति।
सचिन तेण्डुलकर महोदयेन क्रिकेट क्रीडायां यशः धनं च अर्जितम्।/ मन्दः कविः यशःप
Execution in SanskritRoute in SanskritStamp in SanskritLatter in SanskritSolace in SanskritLeap in SanskritRushing in SanskritViridity in SanskritSexual Desire in SanskritDak in SanskritClog Up in SanskritThymus Gland in SanskritCruelness in SanskritHimalayas in SanskritPlanet in SanskritDirection in SanskritCarefully in SanskritExplosion in SanskritPb in SanskritDouble in Sanskrit