Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Believe Sanskrit Meaning

अवगम्, अवधारय, आलोकय, ग्रह्, ज्ञा, बुध, विभावय

Definition

अन्यैः कथितस्य विश्रम्भानुकूलः व्यापारः।
निषेधस्य अस्वीकृतेः वा सूचकः शब्दः।""
पुरुषविशेषस्य वस्तुविशेषस्य वा विषये सावधानं चिन्तनानुकूलः व्यापारः।
अन्येषां मतानाम् अनुमोदनानुकूलः व्यापारः।
कस्मिन् अपि विषयम् उद्दिश्य चिन्तनानुकूलः व्यापारः।

अविद्यमानस्य विद्यमानवत् विचिन्तनानुकूलः व्यापारः।
कमपि उद्दिश्य सप्रश्रयम् अन्ववेक्षणानुकूलः व्

Example

मोहितः मोनायाः अलीकं कथनं विश्वसीत्।
माता अग्रजम् अधिकम् आद्रियते।
अहं भवतां मतं स्वीकरोमि।

प्रश्नं समाधातुं अज्ञातानां अङ्कानां स्थाने कं च खं च कल्पामहे।
अहं तं सम्मानयामि।
प्रतिजाने अहं यत् त्वं गृहविज्ञानं सम्यक् जानासि।
सः मम आज्ञां न अन्वतिष्ठत्।