Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Bell Sanskrit Meaning

घण्टा

Definition

जिह्वायाः अन्ते गले वर्तमानः मांसपिण्डः ।
विद्यालयादिषु अध्ययनाध्यापनार्थे कृतः कालस्य विभागः यस्मिन् एकः एव विषयः पाठ्यते।
दिवसस्य चत्वारिंशत्तमो भागः।
धातुजं वर्तुलाकारं वाद्यं यस्मिन् आहते ध्वनिः उत्पद्यते।
समयसूचनार्थे कृतः नादः।
कण्ठस्य अस्थि।
तद् लघूपकरणं यस्मात्

Example

गलशुण्डिकायाः वर्धनात् सः भोजने पाने च काठिन्यम् अनुभवति।
गणितस्य अध्यापकस्य अनागमनात् द्वितीया तासिका रिक्ता अस्ति।
अद्य मुम्बईतः कन्याकुमारीं प्रति गम्यमाना अग्निरथलोहगमिनी चतसृभ्यः घटिकाभ्यः विलम्बेन धावति।
घण्टायाः नादं श्रुत्वा बालकाः कक्षां प्रति अधावन्।
गभीरिकायाः नादं श्रुत्वा श्रमिक