Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Bellow Sanskrit Meaning

अभिगर्ज्, गज्, गर्ज्, नर्द्, परिगर्ज्, रट्, रस्, रुस विरु, वाश्, विनर्द्, संरु, स्तन्, हम्भाय, हुङ्कारं कृ, हुङ्कृ, हूङ्कृ

Definition

भीषयितुं कृतः उग्रः शब्दः।
अग्निदीपकचर्मनिर्मितयन्त्रविशेषः।
कस्यापि भयङ्करस्य प्राणिनः उच्चस्वरयुक्तः नादः।
अभिष्टनक्रिया।
क्रोधवशात् उच्चैः आक्रोशनानुकूलः व्यापारः।
उच्चैः स्वरेण भाषणस्य क्रिया भावो वा।

चीत्कारेण उद्भूतः शब्दः।

Example

शृगालं दृष्ट्वा मेषपालः भोः त्राहि माम् त्राहि माम् शृगालः आगतः इति व्यरौत्।/ ऊर्ध्वबाहुः विरौमि एषः न च कश्चित् श्रुणोति माम्।
किञ्चित् कालं प्राक् एव सिंहः बहु अगर्जत्।
भीमसेनस्य गर्जनं श्रुत्वा कौरवाः भीताः।
अयस्कारः भस्रया अग्निम् प्रेरयति
व्याघ्रस्य ग