Bellow Sanskrit Meaning
अभिगर्ज्, गज्, गर्ज्, नर्द्, परिगर्ज्, रट्, रस्, रुस विरु, वाश्, विनर्द्, संरु, स्तन्, हम्भाय, हुङ्कारं कृ, हुङ्कृ, हूङ्कृ
Definition
भीषयितुं कृतः उग्रः शब्दः।
अग्निदीपकचर्मनिर्मितयन्त्रविशेषः।
कस्यापि भयङ्करस्य प्राणिनः उच्चस्वरयुक्तः नादः।
अभिष्टनक्रिया।
क्रोधवशात् उच्चैः आक्रोशनानुकूलः व्यापारः।
उच्चैः स्वरेण भाषणस्य क्रिया भावो वा।
चीत्कारेण उद्भूतः शब्दः।
Example
शृगालं दृष्ट्वा मेषपालः भोः त्राहि माम् त्राहि माम् शृगालः आगतः इति व्यरौत्।/ ऊर्ध्वबाहुः विरौमि एषः न च कश्चित् श्रुणोति माम्।
किञ्चित् कालं प्राक् एव सिंहः बहु अगर्जत्।
भीमसेनस्य गर्जनं श्रुत्वा कौरवाः भीताः।
अयस्कारः भस्रया अग्निम् प्रेरयति
व्याघ्रस्य ग
Refute in SanskritEmbrace in SanskritAmusing in SanskritFeigning in SanskritProfuseness in SanskritAudaciousness in SanskritLong in SanskritImagine in SanskritTouch in SanskritGarlic in SanskritQuiet in SanskritIneptitude in SanskritCoriander Plant in SanskritPrivate in SanskritWrestle in SanskritStaring in SanskritKing Of Beasts in SanskritShiva in SanskritMiserly in SanskritSheep in Sanskrit