Belly Sanskrit Meaning
उदरम्, कुक्षी, जठरः, तुन्दम्, पिचिण्डः
Definition
शरीरस्य क्षतादिभ्यः जातानि कष्टानि।
प्राणिनाम् अनुसन्धानात्मिकान्तःकरणवृत्तिः।
यः दुःखं ददाति।
नाभिस्तनयोर्मध्यभागः।
जनसमूहे प्रवर्तमानः कलहः यत्र केशाकेशि बाहवाबाहवि अपि भवति।
मनुष्यादीनां जरायुजाणां प्राणिनाम् उत्पत्तिस्थानम्। तच्च स्त्रीणाम् उदरस्थं शङ्खनाभ्याकारं त्र्यावर्तं स्थानम्। यस्य तृतीये आवर्ते गर्भशय्या प
Example
अम्ब अत्र तीव्रा वेदना अस्ति।
पित्रोः सेवा न करिष्यसि एषा दुःखदा वार्ता।
त्रिदिनोपवासेन तस्य उदरं कृशं अभवत्।
जरायुजाः यां यां योनिम् आपद्यन्ते तस्यां तस्यां योनौ तथा तथा रूपाणि भवन्ति।
सः अपप्रदानं स्वीकुर्वन् प्रतिगृहीतः।
नियमितेन व्यायामेन तुन्दं न वर्धते।
विद्युतः देयकम् अनन्तरं
Integrity in SanskritAghan in SanskritSee in SanskritVirgin in SanskritAt The Start in SanskritPump in SanskritUnintelligent in SanskritDevotedness in SanskritGovernment in SanskritSnarer in SanskritTummy in SanskritPiece Of Cake in SanskritGautama Siddhartha in SanskritIndian Hemp in SanskritFitness in SanskritLimitless in SanskritAmount in SanskritCoalesce in SanskritLooting in SanskritPalma Christi in Sanskrit