Belly Laugh Sanskrit Meaning
अट्टहसितम्, अट्टहास्यम्
Definition
तीव्रगत्या सह यथा स्यात् तथा।
अत्युच्चैर्ध्वनिं कृत्वा हसनम्।
सः यः रज्ज्वौ चलित्वा जनानां मनोरञ्जनं करोति।
Example
शीघ्रम् एतत् कार्यं सम्पन्नतां नयतु।
रामलीला इति रूपके रावणस्य अट्टहसितं श्रुत्वाजनाः भीताः।
रज्जुयायी जनानां मनोरञ्जनं करोति।
प्रहासस्य वर्णनं पुराणेषु दृश्यते।
Consolation in SanskritFault in SanskritVisible Radiation in SanskritDissipate in SanskritDwelling in SanskritAttempt in SanskritAged in SanskritDark in SanskritDuty in SanskritDelimited in SanskritOff in SanskritBrilliancy in SanskritGood in SanskritMain Office in SanskritPresent in SanskritMailbox in SanskritUnhinge in SanskritNow in SanskritYoung Person in SanskritBurn in Sanskrit