Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Bellybutton Sanskrit Meaning

तुन्दकूपी, नाभिः, नाभी

Definition

पक्षिणाम् ओष्ठः।
कस्यापि वृत्तस्य परिधेः पङ्क्तेः वा याथार्थेन मध्ये वर्तमानो बिन्दुः।
अङ्गविशेषः, उदरस्थ आवर्तः।
लताविशेषात् प्राप्तं फलं यस्य आकारः बीजगर्भसदृशः।
चक्रस्य सः भागः यस्मिन् अक्षं संयुज्यते।

Example

सारसस्य चञ्चुः दीर्घा अस्ति।
अस्य वृत्तस्य केन्द्रबिन्दुं छिन्दन्तीं रेखां लिखतु।
विष्णोः नाभेः कमलं समुद्भवति।
शीला बिम्बफलस्य शाकं निर्मीयते।
शिल्पी अक्षस्य संयोजनात् प्राक् नाभ्याम् इन्धनं स्थापयति।
तुन्देः वर्णनं पुराणेषु प्राप्यते।