Beneath Sanskrit Meaning
अधः, अधस्तात्, अधोऽअधः, अवाक्, अवाचीनम्
Definition
यः न योग्यः।
यः मुह्यति यस्य बुद्धिः अल्पा वा।
सिन्धुहिमवर्षादिषु प्राप्तः द्रवरुपो पदार्थः यः पान-खान-सेचनाद्यर्थम् उपयुज्यते।
अधो दिशायाम्।
नेत्रेन्द्रियविकलः।
पक्षिविशेषः यः निशायाम् अटति।
पक्षिविशेषः यः स्तनपायी अस्ति तथा च यस्य चरणौ जालीयुक्तौ स्तः।
प्रकाशस्य अभावः।
कस्यापि वस्तूनः समानयोः द्वयोः
Example
प्रबन्धकेन अयोग्याः जनाः संस्थायाः निष्कासिताः।
मूर्खैः पुरुषैः सह न विवदेत्।/उपदेशो हि मूर्खाणां जनानां प्रकोपाय न शान्तये।
जलं जीवनस्य आधारम्। /अजीर्णे जलम् औषधं जीर्णे बलप्रदम्। आहारकाले आयुर्जनकं भुक्तान्नोपरि रात्रौ न पेयम्।
अधो निर्दिष्टानां प्रश्नानाम् उत्तराणि ददतु।
श्यामः अन्धं जनं मार्गपारं नयति।
उलूकः
Profit in SanskritSection in SanskritRuby in SanskritLoss in SanskritKey in SanskritPoison Mercury in SanskritRoyal in SanskritCachexy in SanskritStraight Razor in SanskritUnassuming in SanskritIll in SanskritElectric Current in SanskritCrookback in SanskritLike in SanskritPetitioner in SanskritRomance in SanskritBeguiler in SanskritMale Monarch in SanskritOrnamented in SanskritGrand in Sanskrit