Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Benediction Sanskrit Meaning

आशास्यम्, आशीः, आशीरुक्तिः, आशीर्वचनम्, आशीर्वादः, मङ्गलेच्छा

Definition

सुखादिभिः परिपूर्णः।
तद् वाक्यम् यद् मान्येन कनिष्ठाय अभीष्टवृद्धिप्रार्थनम्।
उपकारानुग्रहादीनां कृतज्ञता-प्रदर्शनार्थे उपयुक्तः शब्दः।
मङ्गला कामना या आनन्दं प्रदर्शयति।

अन्यस्य कस्यापि माङ्गल्यार्थं ईश्वरे कृता प्रार्थना।
भारतदेशस्य महाराष्ट्रराज्यान्तर्गतस्य ठाणेजनपदे वर्तमानं एकं क्षेत्रम् ।

Example

तदेव कार्यं कर्तव्यं येन सर्वेषां मङ्गलं भूयात्।
तत् कर्मं कुरु येन सर्वेषां कल्याणं भवति।
ज्येष्ठस्य आशीर्वादः कार्यार्थे आवश्यकः।
मम कार्यं कृतम् अतः धन्यवादः।
रामजन्मनः अनन्तरं जनाः शुभकामनां अयच्छत्।

कल्याणरागः श्रीरागस्य सप्तमः पुत्रः इति मन्यते।
कदाचित् औषधस्य