Benefaction Sanskrit Meaning
परोपकारः
Definition
यः सततकर्तव्यकर्मानुष्ठाता प्रकृताचारशीलः तथा च न्यायपथावलम्बी अस्ति।
भद्राणां घटनानाम् आलम्बनं प्रतीकं वा भाग्यम्।
यः प्रेयासं श्रेयांसं च व्यवहारं करोति।
सुखादिभिः परिपूर्णः।
अन्येषां हितकारकं कर्म।
Example
जगति बहवः साधवः जनाः सन्ति।
तदेव कार्यं कर्तव्यं येन सर्वेषां मङ्गलं भूयात्।
सौभाग्यं मम यत् भवतः दर्शनम् अभवत्।
सज्जनः सर्वदा अन्येषां हितम् आचरति।
तत् कर्मं कुरु येन सर्वेषां कल्याणं भवति।
Shelve in SanskritCranky in SanskritLead On in SanskritObliging in SanskritFestival in SanskritHerbaceous Plant in SanskritPlant Organ in SanskritSravana in SanskritPacify in SanskritGreat Deal in SanskritRelationship in SanskritFold Up in SanskritAddress in SanskritLeechlike in SanskritFarsighted in SanskritPrestige in SanskritLittle Phoebe in SanskritAnarchic in SanskritCremation in SanskritUpbeat in Sanskrit