Benefit Sanskrit Meaning
कल्याणम्, मङ्गलम्, हितम्
Definition
यः सततकर्तव्यकर्मानुष्ठाता प्रकृताचारशीलः तथा च न्यायपथावलम्बी अस्ति।
परदुःखनिवारणप्रेरिका वृत्तिः।
यः प्रेयासं श्रेयांसं च व्यवहारं करोति।
मूलधनादधिकं व्यापारादिभिः प्राप्तं धनम्।
सुखादिभिः परिपूर्णः।
अन्येषां हितकारकं कर्म।
सूर्यात् चतुर्थः ग्रहः।
सप्ताहस्य द्वितीयं दिनं यद् सोमवासरादनन्तरम् आगच्छति।
गीतविशेषः यद् मङ्गलावसरे
Example
जगति बहवः साधवः जनाः सन्ति।
तदेव कार्यं कर्तव्यं येन सर्वेषां मङ्गलं भूयात्।
हे ईश्वर सर्वेषां दयां कुरु।
सज्जनः सर्वदा अन्येषां हितम् आचरति।
सः वस्त्रव्यापारे लाभः प्राप्तवान्।
तत् कर्मं कुरु येन सर्वेषां कल्याणं भवति।
अस्मिन् मङ्गलवासरे रामस्य जन्मदिनम् अस्ति।
कल्याणर
Cube in SanskritFather in SanskritConsecrated in SanskritFestival in SanskritDivorce in SanskritGo Forth in SanskritCholer in SanskritYounker in SanskritStar in SanskritApt in SanskritToothsome in SanskritOriginate in SanskritAffront in SanskritVolunteer in SanskritInstallation in SanskritHumble in SanskritPerceivable in SanskritSlaughterer in SanskritDefeated in SanskritDepartment in Sanskrit