Benevolence Sanskrit Meaning
परोपकारः
Definition
यः सततकर्तव्यकर्मानुष्ठाता प्रकृताचारशीलः तथा च न्यायपथावलम्बी अस्ति।
परदुःखनिवारणप्रेरिका वृत्तिः।
भद्राणां घटनानाम् आलम्बनं प्रतीकं वा भाग्यम्।
यः प्रेयासं श्रेयांसं च व्यवहारं करोति।
सुखादिभिः परिपूर्णः।
अन्येषां हितकारकं कर्म।
Example
जगति बहवः साधवः जनाः सन्ति।
तदेव कार्यं कर्तव्यं येन सर्वेषां मङ्गलं भूयात्।
हे ईश्वर सर्वेषां दयां कुरु।
सौभाग्यं मम यत् भवतः दर्शनम् अभवत्।
सज्जनः सर्वदा अन्येषां हितम् आचरति।
तत् कर्मं कुरु येन सर्वेषां कल्याणं भवति।
दया-नदी भुवनेश्वरनगर्याम् अस्ति
दयायाः वर्णनं पुराणेषु अस
Trickster in SanskritDemand in SanskritPectus in SanskritGood-for-nothing in SanskritPromise in SanskritWide-awake in SanskritLucidness in SanskritHimalayas in SanskritThoroughgoing in SanskritCrutch in SanskritSomber in SanskritNear in SanskritPalm in SanskritUsurpation in SanskritDetainment in SanskritFriend in SanskritTransitoriness in SanskritConcealment in SanskritIx in SanskritSteadfast in Sanskrit