Benevolent Sanskrit Meaning
परोपकारिन्
Definition
यः परेषाम् उपकारं करोति।
यः सर्वदा सहायकः तथा च शुभचिन्तकः।
यः दयायुक्तः।
यः दानं ददाति।
प्रगतिशीलविचाराणां समर्थकः।
यस्य हृदयं विशालम् अस्ति।
यः हितं चिन्तयति।
यः यथार्थं तत्त्वम् अन्विष्यति।
यः मोक्षम् इच्छन्ति।
परेषां हितं करोति यः तथा च तदेव तस्य शीलं वर्तते।
यः कस्यापि हितं शुभं वा इच्छति।
Example
हातिमः परोपकारी व्यक्तिः आसीत्।
मित्रस्य परीक्षा आपत्तिकाले भवति।
दातुः कर्णस्य दानशूरता विश्वविख्याता।
समाजे उदारवादीनां पुरुषाणाम् आवश्यकता अस्ति।
उदारः राजा राज्यस्य दानं दत्वा वने गतः।
अधुना हितैषिणां पुरुषाणां
Frail in SanskritNoesis in SanskritBeing in SanskritUntiring in SanskritGenerosity in SanskritRoyalty in SanskritRow in SanskritEntrepot in Sanskrit26 in SanskritXx in SanskritBreeze in SanskritImmersion in SanskritJokester in SanskritRoofing Tile in SanskritBrace in SanskritUnbearable in SanskritDiscombobulate in SanskritProfit in SanskritCeiling in SanskritImitate in Sanskrit