Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Benignity Sanskrit Meaning

अनुकम्पनम्, करुणा, कारुणिकता, कारुण्यम्, कार्पण्यम्

Definition

यः साधुव्यवहारं करोति।
समाजे अन्यैः सह कृतम् आचरणम्।
सुन्दरस्य अवस्था भावो वा।
अनुकम्पायाः क्रिया।
लवणस्य अवस्था भावः धर्मो वा।
उत्तमम् आचरणं वृत्तिश्च।

Example

रामः शिष्टः पुरुषः अस्ति।
तस्य व्यवहारः सम्यक् नास्ति।
कश्मिरस्य सौन्दर्यं विलोभनीयम्।
करुणा इत्येव अस्माकं धर्मः।
समुद्रस्य जले भूरि लवणता वर्तते।
सद्वृत्त्या विना मनुष्यः पशुः इव